Shani Mantras - Chant these Mantras to Please the Shani God



Shani Mantras शनि मंत्र 

shanidev mantra

Bho Shanidevh Chandanam Divyam Gandhaaday Sumanoharam ||
Vilepan Chhayaatmajah Chandanam Prati Grihayantaam ||

भो शनिदेवः चन्दनं दिव्यं गन्धादय सुमनोहरम् |
विलेपन छायात्मजः चन्दनं प्रति गृहयन्ताम् ||

Om Shanidev Namastestu Grihaan Karunaa Kar |
Arghyam Ch Falam Sanyuktam Gandhmaalyaakshatai Yutam ||

शनिदेव नमस्तेस्तु गृहाण करूणा कर |
अर्घ्यं फ़लं सन्युक्तं गन्धमाल्याक्षतै युतम् ||

Saajyam ch vartisanyuktam vahninaa yojitam maya |
deepam grihaan devesham trelokya timiraa paham ||

साज्यं वर्तिसन्युक्तं वह्निना योजितं मया |
दीपं गृहाण देवेशं त्रेलोक्य तिमिरा पहम्. भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ||

Parmeshwarah Narvaabhastantu Bhiryuktam Trigunam Devta Mayam |
Up Veetam Maya Dattam Grihaan Parmeshwarah ||

परमेश्वरः नर्वाभस्तन्तु भिर्युक्तं त्रिगुनं देवता मयम् |
उप वीतं मया दत्तं गृहाण परमेश्वरः |



Shani Mantras शनि मंत्र 

shanidev mantra



Neel Kamal Sugandheeni Maalyaadeeni Vai Prabho |
Mayahritaani Pushpaani Grihayantaam Poojanaay Bho ||

नील कमल सुगन्धीनि माल्यादीनि वै प्रभो |
मयाहृतानि पुष्पाणि गृहयन्तां पूजनाय भो ||

Shanidevah Sheetavaatoshna Santraanam Rakshanam Param |
Devlankaaranam Vastra Bhatahah Shatni Prayachchha Men ||

शनिदेवः शीतवातोष्ण संत्राणं लज्जायां रक्षणं परम् |
देवलंकारणम् वस्त्र भत: शान्ति प्रयच्छ में ||

Bho Shanidevah Sarso Tail Vaasit Snigadhataa |
Hetu Tubhyam-Pratigrihayantaam ||

भो शनिदेवः सरसों तैल वासित स्निगधता |
हेतु तुभ्यं-प्रतिगृहयन्ताम् ||

shanidev mantra


Om Sarvtirth Samoodabhootam Padyam Gandhdibhiryutam |
Anisht Hartta Grihanedam Bhagvan Shani Devtaah ||

सर्वतीर्थ समूदभूतं पाद्यं गन्धदिभिर्युतम् |
अनिष्ट हर्त्ता गृहाणेदं भगवन शनि देवताः ||

Om Vichitra Ratna Khachit Devyaastaran Sanyuktam |
Swarn Singhasan Chaaru Griheeshv Shanidev Poojitah ||

विचित्र रत्न खचित दिव्यास्तरण संयुक्तम् |
स्वर्ण सिंहासन चारू गृहीष्व शनिदेव पूजितः ||

Neelambarah Shooldharah Kireetee Gridhrasthit Straskaro Dhanushtamaan |
Chaturbhujah Surya Sutah Prashantah Sadastu Mahyaam Vardolpagaamee ||

नीलाम्बरः शूलधरः किरीटी गृध्रस्थित स्त्रस्करो धनुष्टमान् |
चतुर्भुजः सूर्य सुतः प्रशान्तः सदास्तु मह्यां वरदोल्पगामी ||